A 418-19 Muhūrtamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/19
Title: Muhūrtamālā
Dimensions: 33.2 x 12.2 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2790
Remarks:


Reel No. A 418-19 Inventory No. 44668

Title Muhūrttamālā, Saṃmaticintāmaṇi

Remarks a basic text by Raghunātha with commentary on it by Cintāmaṇi Daivajña

Author Raghunātha, Cintāmaṇi Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.2 x 12.2 cm

Folios 66

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation ra. ṭī and in the lower right-hand margin under the word rāma of the verso

Place of Deposit NAK

Accession No. 5/2790

Manuscript Features

Excerpts

«Beginning of the root text:»

prekhankhachavimithachurite (!) yasmin

raktāṃcalagrathakautukam anvakāri ||

svedodgamadviguṇadānajalaḥ sa bhūyān

bhūyāt karagrahaṃvidhiḥ (!) śivayoḥ śivāca (!) || 1 || || (fol. 2r2)

«Beginning of the commentary text:»

śrīgaṇeśāya namaḥ ||     ||

śrīsarasvatyai namaḥ ||     ||

śrīgurucaraṇābhyāṃ namaḥ ||

hariḥ oṃ ||     ||

daśamukhasītāciṃtāmarahiṣyacchedakakṛd yugapat ||

tripuram idoyyati mi(2)duraṃ rāghavakaralāghāvaṃ pāyāt || 1 ||

jyotiḥ prakāśahetu durghaṭasiṃdhūtplavāya kṛtasetuḥ ||

vibudhadhvajino ketuś cetasiṃ (!) rāmo gurur mayodetu || 2 ||

āsīd gargasya vaṃśe (3) gaṇakakulamaṇijyotiṣāṃ saprakāśair

vidvadhṛdāraviṃdodghaṭanavadinamaṇi (!) bhaṭṭaciṃtāmaṇi (!) yaḥ ||

niḥśeṣaḥ śrautanetravyatikaravilasan pānasaḥ svabhramaṃtaṃ

sūtrapro(4)tāt trinetrodbhavamukhacara (!) svarṇagolaṃ vyakārṣīt || 3 || (fol. 1v1–4)

...

(9) atha khalu śrīmachāḍīlya(10)munikulatilakasakalavidvaccakracūḍāmaṇisāṃvatsarāṃcāryacitapāvanajātīyaśrīvārāṇasīvāsīsarasadaivajñātmajaśrīraghunāthakavīkaṭhīracedvijaca(2r1)raḥ (!) saṃkṣiptākṣarair viśadārthā (!) raghunāthīyasamākhyāṃ muhūrtamālāṃ vikīrṣu (!) vighnavighātāya śiṣyaśikṣāyai ca maṃgala (!) pratijānīte ||     || prekhad iti || śivayoḥ pārvatīśakara(3)yoḥ (!) sa bhūyān mahān karagrahavidhir vivāhavidhiḥ śivāya kalyāṇāya bhūyāṭḥ (!) śivāya bhūyāt bahu | (fol. 1v9–2r3)

«End of the root text:»

yatra yatra duritoyaṃ ca yaḥ syāt tatra tatra bhuvi varṣati neṃdraḥ ||

tajjapādibhir avagrahaśāṃtyai śātikāni (!) vidhivat vidadhiran (!) (6) 56 ||

kavikaṃṭhīravaś cakre jyotirvit sarasātmajaḥ ||

raghunātho rkasaṃkrāṃtiṃ śubhāśubhanirūpaṇaṃ || 57 || (fol. 65v5–6)

«End of the commentary text:»

uktaṃ ca varāhasiṃhitāyā (!) ||

ayavāreṇa (!) narāṇām upasargaḥ pāpasaṃcayād bhavati

sa sūcayaṃti divyāṃtarikṣabhaumās tam utpātyāḥ (!) manu(2)jānām ayacārādaya (!) raḥktādevatā (!) sṛjyate tān || tatpratiṣṭhātāya (!) nṛpaḥ śāṃti (!) rāṣṭre prayayuṃjītaḥ (!) || budhaściṃtāmaṇi (!) ravisaṃmaticiṃtāmaṇau samāptim agāt || ❁ (fol. 66r1–2)

«Sub-colophon of the commentary text:»

iti śrīgoviṃdadaivajñātmajaciṃtāmaṇidaivajñaviracite raghunāthāyavyākhyāne (!) saṃmaticiṃtāmaṇau prakīrṇakaprakaraṇaṃ tṛtīyaṃ ||      || iti prakīrṇakādhyāyanirūpaṇaṃ || (fol. 51v2–3)

«Colophon of the root text:»

iti śrīcitrapāvana(7)jātīyaśāṃḍilyakulamaṃḍanajyotivitsarasātmajaraghunāthakavikaṃṭhīracitāyāṃ (!) mūhūrttamālāyāṃ (!) saṃkrātiprakaraṇaṃ (!) caturthaṃ || 4 || (fol. 65v6–7)

«Colophon of the commentary text:»

Microfilm Details

Reel No. A 418/19

Date of Filming 07-08-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks two exp. fols. are 36v–37r and 50v–52r

Catalogued by BK

Date 19-06-2006

Bibliography